द्वाद्शज्योतिर्लिङ्गम स्तोत्र
॥ श्री ॥ सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् । उज्जैन्याम महाकाळओंकार मल्लेश्वरम ॥ १ परल्यां वैदृनाथं  च  डाकिन्यां भीमशंकरं । सेतुबन्धेतु रामेशं  नागेशं  दारुकावने ॥ २ वाराणस्यां तु विश्वेशं  त्र्यम्बकं गौतमी तटे । हिमालये तु  केदारं घृसृणेशं शिवालये  ॥ ३ एतानि ज्योतिर्लिङ्गानि सायंप्रातः  पठेन्नरः । सप्तजन्मकृतं  पापं  स्मरणेन विनश्यति ॥ ४ इति द्वादशज्योतिर्लिङ्गानि ॥