पोस्ट्स

मार्च, २००९ पासूनच्या पोेस्ट दाखवत आहे

श्री गजानन स्तोत्र

॥ श्री ॥ करेचे तीरी एक असे मोरगांव। तिथे नांदतो मोरया देवराव ॥ चला जाऊयात्रे महापुण्य आहे। मनी इच्छिले मोरया देत आहे ॥

श्रीनवनाग स्तोत्र

॥ श्री ॥ अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् । शङ्खपालं धृतराष्ट्रं च तक्षकं कालियं तथा ॥ १ ॥ एतानि नव नामानि नागानां च महात्मनः । सायंकाले पठेन्नित्यं प्रातः काले विशेषतः । तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥ २ ॥ इति श्रीनवनागस्तोत्रं संपूर्णम् ।

श्रीशंकर स्तोत्र

॥ श्री ॥ ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारू चंद्रा वतंसम् रत्नाकल्पोज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात् सतुतममरगणै व्याघ्र कृत्तिं वसानम् विश्वाद्यं विश्व वंद्यं निखिलभयहरं पंचवक्त्रं त्रिनेत्रम् ॥

एकश्लोकी रामायण स्तोत्र

॥ श्री ॥ आदौ राम तपोवनादिगमनं हत्वा मृगं कांचनम् । वैदेहीहरणं जटायुमरणं सुग्रीव संभाषणम् । वालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनम् । पश्याद्रावणकुम्भकर्णहननं एताद्धि रामायणम् ॥ १ ॥